राति
博杰普尔语
词源
名词
राति (rāti) ?(凯提文 𑂩𑂰𑂞𑂱)
- 夜
尼泊尔语
副词
राति (rāti)
- 在夜晚
名词
राति (rāti)
梵语
词源
与रै (rai, “财产,财富”)有关。
发音
名词
राति (rāti) f
- 捐赠物,礼物
- “给予者”
变格
| राति (rātí)的阴性i-词干变格 | |||
|---|---|---|---|
| 单数 | 双数 | 复数 | |
| 主格 | रातिः rātíḥ |
राती rātī́ |
रातयः rātáyaḥ |
| 呼格 | राते rā́te |
राती rā́tī |
रातयः rā́tayaḥ |
| 宾格 | रातिम् rātím |
राती rātī́ |
रातीः rātī́ḥ |
| 工具格 | रात्या rātyā̀ |
रातिभ्याम् rātíbhyām |
रातिभिः rātíbhiḥ |
| 与格 | रातये / रात्ये¹ / रात्यै² rātáye / rātyè¹ / rātyaì² |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
| 夺格 | रातेः / रात्याः² rātéḥ / rātyā̀ḥ² |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
| 属格 | रातेः / रात्याः² rātéḥ / rātyā̀ḥ² |
रात्योः rātyóḥ |
रातीनाम् rātīnā́m |
| 方位格 | रातौ / रात्याम्² rātaú / rātyā̀m² |
रात्योः rātyóḥ |
रातिषु rātíṣu |
| 备注 |
| ||
形容词
राति (rāti)
- 欲给的,慷慨的
变格
| राति (rāti)的阳性i-词干变格 | |||
|---|---|---|---|
| 单数 | 双数 | 复数 | |
| 主格 | रातिः rātiḥ |
राती rātī |
रातयः rātayaḥ |
| 呼格 | राते rāte |
राती rātī |
रातयः rātayaḥ |
| 宾格 | रातिम् rātim |
राती rātī |
रातीन् rātīn |
| 工具格 | रातिना / रात्या¹ rātinā / rātyā¹ |
रातिभ्याम् rātibhyām |
रातिभिः rātibhiḥ |
| 与格 | रातये / रात्ये² rātaye / rātye² |
रातिभ्याम् rātibhyām |
रातिभ्यः rātibhyaḥ |
| 夺格 | रातेः / रात्यः² rāteḥ / rātyaḥ² |
रातिभ्याम् rātibhyām |
रातिभ्यः rātibhyaḥ |
| 属格 | रातेः / रात्यः² rāteḥ / rātyaḥ² |
रात्योः rātyoḥ |
रातीनाम् rātīnām |
| 方位格 | रातौ rātau |
रात्योः rātyoḥ |
रातिषु rātiṣu |
| 备注 |
| ||
| राति (rāti)的阴性i-词干变格 | |||
|---|---|---|---|
| 单数 | 双数 | 复数 | |
| 主格 | रातिः rātiḥ |
राती rātī |
रातयः rātayaḥ |
| 呼格 | राते rāte |
राती rātī |
रातयः rātayaḥ |
| 宾格 | रातिम् rātim |
राती rātī |
रातीः rātīḥ |
| 工具格 | रात्या rātyā |
रातिभ्याम् rātibhyām |
रातिभिः rātibhiḥ |
| 与格 | रातये / रात्ये¹ / रात्यै² rātaye / rātye¹ / rātyai² |
रातिभ्याम् rātibhyām |
रातिभ्यः rātibhyaḥ |
| 夺格 | रातेः / रात्याः² rāteḥ / rātyāḥ² |
रातिभ्याम् rātibhyām |
रातिभ्यः rātibhyaḥ |
| 属格 | रातेः / रात्याः² rāteḥ / rātyāḥ² |
रात्योः rātyoḥ |
रातीनाम् rātīnām |
| 方位格 | रातौ / रात्याम्² rātau / rātyām² |
रात्योः rātyoḥ |
रातिषु rātiṣu |
| 备注 |
| ||
| राति (rāti)的中性i-词干变格 | |||
|---|---|---|---|
| 单数 | 双数 | 复数 | |
| 主格 | राति rāti |
रातिनी rātinī |
राती / राति / रातीनि¹ rātī / rāti / rātīni¹ |
| 呼格 | राति / राते rāti / rāte |
रातिनी rātinī |
राती / राति / रातीनि¹ rātī / rāti / rātīni¹ |
| 宾格 | राति rāti |
रातिनी rātinī |
राती / राति / रातीनि¹ rātī / rāti / rātīni¹ |
| 工具格 | रातिना / रात्या² rātinā / rātyā² |
रातिभ्याम् rātibhyām |
रातिभिः rātibhiḥ |
| 与格 | रातये / रात्ये³ rātaye / rātye³ |
रातिभ्याम् rātibhyām |
रातिभ्यः rātibhyaḥ |
| 夺格 | रातेः / रातिनः¹ / रात्यः³ rāteḥ / rātinaḥ¹ / rātyaḥ³ |
रातिभ्याम् rātibhyām |
रातिभ्यः rātibhyaḥ |
| 属格 | रातेः / रातिनः¹ / रात्यः³ rāteḥ / rātinaḥ¹ / rātyaḥ³ |
रातिनोः rātinoḥ |
रातीनाम् rātīnām |
| 方位格 | रातिनि rātini |
रातिनोः rātinoḥ |
रातिषु rātiṣu |
| 备注 |
| ||
参考资料
- Zeitschrift fur vergleichende Sprachforschung. (1954). Germany: Vandenhoeck und Ruprecht, p. 181
