logo

पानीय是什么意思_पानीय读音|解释_पानीय同义词|反义词

पानीय

巴利语

其他形式

𑀧𑀸𑀦𑀻𑀬 (婆罗米文)
  • পানীয (孟加拉文)
  • පානීය (僧伽罗文)
  • ပါနီယပါနဳယပႃၼီယ (缅甸文)
  • ปานียปานียะ (泰文)
  • ᨷᩤᨶᩦᨿ (老傣文)
  • ປານີຍປານີຍະປານີຢະ (寮文)
  • បានីយ (高棉文)
  • 𑄛𑄂𑄚𑄩𑄠 (查克马文)
  • 名词

    पानीय n

    1. pānīya天城文形式

    梵语

    其他形式

    Lua错误 在Module:Labels的第621行:`data` must now be an object containing the params

    词源

    源自 पा (, ) +‎ -अनीय (-anīya, 组成将来被动分词的后缀)。字面意思是“要被喝的东西”。

    名词

    पानीय (pānīyan

    1. 近义词: 参见Thesaurus:जल
    2. 饮料

    变格

    पानीय (pānīya)的中性a-词干变格
    单数 双数 复数
    主格 पानीयम्
    pānīyam
    पानीये
    pānīye
    पानीयानि / पानीया¹
    pānīyāni / pānīyā¹
    呼格 पानीय
    pānīya
    पानीये
    pānīye
    पानीयानि / पानीया¹
    pānīyāni / pānīyā¹
    宾格 पानीयम्
    pānīyam
    पानीये
    pānīye
    पानीयानि / पानीया¹
    pānīyāni / pānīyā¹
    工具格 पानीयेन
    pānīyena
    पानीयाभ्याम्
    pānīyābhyām
    पानीयैः / पानीयेभिः¹
    pānīyaiḥ / pānīyebhiḥ¹
    与格 पानीयाय
    pānīyāya
    पानीयाभ्याम्
    pānīyābhyām
    पानीयेभ्यः
    pānīyebhyaḥ
    夺格 पानीयात्
    pānīyāt
    पानीयाभ्याम्
    pānīyābhyām
    पानीयेभ्यः
    pānīyebhyaḥ
    属格 पानीयस्य
    pānīyasya
    पानीययोः
    pānīyayoḥ
    पानीयानाम्
    pānīyānām
    方位格 पानीये
    pānīye
    पानीययोः
    pānīyayoḥ
    पानीयेषु
    pānīyeṣu
    备注
    • ¹吠陀

    派生语汇

    • 普拉克里特语:𑀧𑀸𑀡𑀻𑀅 (pāṇīa) (至此查阅更多衍生词汇)

    形容词

    पानीय (pānīya)

    1. 饮用
    2. 要被喝的
    3. (古旧) 要被保护珍藏

    变格

    पानीया (pānīyā)的阳性ā-词干变格
    单数 双数 复数
    主格 पानीया
    pānīyā
    पानीये
    pānīye
    पानीयाः
    pānīyāḥ
    呼格 पानीये
    pānīye
    पानीये
    pānīye
    पानीयाः
    pānīyāḥ
    宾格 पानीयाम्
    pānīyām
    पानीये
    pānīye
    पानीयाः
    pānīyāḥ
    工具格 पानीयया / पानीया¹
    pānīyayā / pānīyā¹
    पानीयाभ्याम्
    pānīyābhyām
    पानीयाभिः
    pānīyābhiḥ
    与格 पानीयायै
    pānīyāyai
    पानीयाभ्याम्
    pānīyābhyām
    पानीयाभ्यः
    pānīyābhyaḥ
    夺格 पानीयायाः
    pānīyāyāḥ
    पानीयाभ्याम्
    pānīyābhyām
    पानीयाभ्यः
    pānīyābhyaḥ
    属格 पानीयायाः
    pānīyāyāḥ
    पानीययोः
    pānīyayoḥ
    पानीयानाम्
    pānīyānām
    方位格 पानीयायाम्
    pānīyāyām
    पानीययोः
    pānīyayoḥ
    पानीयासु
    pānīyāsu
    备注
    • ¹吠陀
    पानीया (pānīyā)的阴性ā-词干变格
    单数 双数 复数
    主格 पानीया
    pānīyā
    पानीये
    pānīye
    पानीयाः
    pānīyāḥ
    呼格 पानीये
    pānīye
    पानीये
    pānīye
    पानीयाः
    pānīyāḥ
    宾格 पानीयाम्
    pānīyām
    पानीये
    pānīye
    पानीयाः
    pānīyāḥ
    工具格 पानीयया / पानीया¹
    pānīyayā / pānīyā¹
    पानीयाभ्याम्
    pānīyābhyām
    पानीयाभिः
    pānīyābhiḥ
    与格 पानीयायै
    pānīyāyai
    पानीयाभ्याम्
    pānīyābhyām
    पानीयाभ्यः
    pānīyābhyaḥ
    夺格 पानीयायाः
    pānīyāyāḥ
    पानीयाभ्याम्
    pānīyābhyām
    पानीयाभ्यः
    pānīyābhyaḥ
    属格 पानीयायाः
    pānīyāyāḥ
    पानीययोः
    pānīyayoḥ
    पानीयानाम्
    pānīyānām
    方位格 पानीयायाम्
    pānīyāyām
    पानीययोः
    pānīyayoḥ
    पानीयासु
    pānīyāsu
    备注
    • ¹吠陀
    पानीया (pānīyā)的中性ā-词干变格
    单数 双数 复数
    主格 पानीया
    pānīyā
    पानीये
    pānīye
    पानीयाः
    pānīyāḥ
    呼格 पानीये
    pānīye
    पानीये
    pānīye
    पानीयाः
    pānīyāḥ
    宾格 पानीयाम्
    pānīyām
    पानीये
    pānīye
    पानीयाः
    pānīyāḥ
    工具格 पानीयया / पानीया¹
    pānīyayā / pānīyā¹
    पानीयाभ्याम्
    pānīyābhyām
    पानीयाभिः
    pānīyābhiḥ
    与格 पानीयायै
    pānīyāyai
    पानीयाभ्याम्
    pānīyābhyām
    पानीयाभ्यः
    pānīyābhyaḥ
    夺格 पानीयायाः
    pānīyāyāḥ
    पानीयाभ्याम्
    pānīyābhyām
    पानीयाभ्यः
    pānīyābhyaḥ
    属格 पानीयायाः
    pānīyāyāḥ
    पानीययोः
    pānīyayoḥ
    पानीयानाम्
    pānīyānām
    方位格 पानीयायाम्
    pānīyāyām
    पानीययोः
    pānīyayoḥ
    पानीयासु
    pānīyāsu
    备注
    • ¹吠陀

    派生语汇

    参考资料