पानीय
巴利语
其他形式
𑀧𑀸𑀦𑀻𑀬 (婆罗米文)পানীয (孟加拉文) පානීය (僧伽罗文) ပါနီယ 或 ပါနဳယ 或 ပႃၼီယ (缅甸文) ปานีย 或 ปานียะ (泰文) ᨷᩤᨶᩦᨿ (老傣文) ປານີຍ 或 ປານີຍະ 或 ປານີຢະ (寮文) បានីយ (高棉文) 𑄛𑄂𑄚𑄩𑄠 (查克马文)
名词
पानीय n
梵语
其他形式
Lua错误 在Module:Labels的第621行:`data` must now be an object containing the params
词源
源自 पा (pā, “喝”) + -अनीय (-anīya, 组成将来被动分词的后缀)。字面意思是“要被喝的东西”。
名词
पानीय (pānīya) n
变格
| पानीय (pānīya)的中性a-词干变格 | |||
|---|---|---|---|
| 单数 | 双数 | 复数 | |
| 主格 | पानीयम् pānīyam |
पानीये pānīye |
पानीयानि / पानीया¹ pānīyāni / pānīyā¹ |
| 呼格 | पानीय pānīya |
पानीये pānīye |
पानीयानि / पानीया¹ pānīyāni / pānīyā¹ |
| 宾格 | पानीयम् pānīyam |
पानीये pānīye |
पानीयानि / पानीया¹ pānīyāni / pānīyā¹ |
| 工具格 | पानीयेन pānīyena |
पानीयाभ्याम् pānīyābhyām |
पानीयैः / पानीयेभिः¹ pānīyaiḥ / pānīyebhiḥ¹ |
| 与格 | पानीयाय pānīyāya |
पानीयाभ्याम् pānīyābhyām |
पानीयेभ्यः pānīyebhyaḥ |
| 夺格 | पानीयात् pānīyāt |
पानीयाभ्याम् pānīyābhyām |
पानीयेभ्यः pānīyebhyaḥ |
| 属格 | पानीयस्य pānīyasya |
पानीययोः pānīyayoḥ |
पानीयानाम् pānīyānām |
| 方位格 | पानीये pānīye |
पानीययोः pānīyayoḥ |
पानीयेषु pānīyeṣu |
| 备注 |
| ||
派生语汇
- 普拉克里特语:𑀧𑀸𑀡𑀻𑀅 (pāṇīa) (至此查阅更多衍生词汇)
形容词
पानीय (pānīya)
变格
| पानीया (pānīyā)的阳性ā-词干变格 | |||
|---|---|---|---|
| 单数 | 双数 | 复数 | |
| 主格 | पानीया pānīyā |
पानीये pānīye |
पानीयाः pānīyāḥ |
| 呼格 | पानीये pānīye |
पानीये pānīye |
पानीयाः pānīyāḥ |
| 宾格 | पानीयाम् pānīyām |
पानीये pānīye |
पानीयाः pānīyāḥ |
| 工具格 | पानीयया / पानीया¹ pānīyayā / pānīyā¹ |
पानीयाभ्याम् pānīyābhyām |
पानीयाभिः pānīyābhiḥ |
| 与格 | पानीयायै pānīyāyai |
पानीयाभ्याम् pānīyābhyām |
पानीयाभ्यः pānīyābhyaḥ |
| 夺格 | पानीयायाः pānīyāyāḥ |
पानीयाभ्याम् pānīyābhyām |
पानीयाभ्यः pānīyābhyaḥ |
| 属格 | पानीयायाः pānīyāyāḥ |
पानीययोः pānīyayoḥ |
पानीयानाम् pānīyānām |
| 方位格 | पानीयायाम् pānīyāyām |
पानीययोः pānīyayoḥ |
पानीयासु pānīyāsu |
| 备注 |
| ||
| पानीया (pānīyā)的阴性ā-词干变格 | |||
|---|---|---|---|
| 单数 | 双数 | 复数 | |
| 主格 | पानीया pānīyā |
पानीये pānīye |
पानीयाः pānīyāḥ |
| 呼格 | पानीये pānīye |
पानीये pānīye |
पानीयाः pānīyāḥ |
| 宾格 | पानीयाम् pānīyām |
पानीये pānīye |
पानीयाः pānīyāḥ |
| 工具格 | पानीयया / पानीया¹ pānīyayā / pānīyā¹ |
पानीयाभ्याम् pānīyābhyām |
पानीयाभिः pānīyābhiḥ |
| 与格 | पानीयायै pānīyāyai |
पानीयाभ्याम् pānīyābhyām |
पानीयाभ्यः pānīyābhyaḥ |
| 夺格 | पानीयायाः pānīyāyāḥ |
पानीयाभ्याम् pānīyābhyām |
पानीयाभ्यः pānīyābhyaḥ |
| 属格 | पानीयायाः pānīyāyāḥ |
पानीययोः pānīyayoḥ |
पानीयानाम् pānīyānām |
| 方位格 | पानीयायाम् pānīyāyām |
पानीययोः pānīyayoḥ |
पानीयासु pānīyāsu |
| 备注 |
| ||
| पानीया (pānīyā)的中性ā-词干变格 | |||
|---|---|---|---|
| 单数 | 双数 | 复数 | |
| 主格 | पानीया pānīyā |
पानीये pānīye |
पानीयाः pānīyāḥ |
| 呼格 | पानीये pānīye |
पानीये pānīye |
पानीयाः pānīyāḥ |
| 宾格 | पानीयाम् pānīyām |
पानीये pānīye |
पानीयाः pānīyāḥ |
| 工具格 | पानीयया / पानीया¹ pānīyayā / pānīyā¹ |
पानीयाभ्याम् pānīyābhyām |
पानीयाभिः pānīyābhiḥ |
| 与格 | पानीयायै pānīyāyai |
पानीयाभ्याम् pānīyābhyām |
पानीयाभ्यः pānīyābhyaḥ |
| 夺格 | पानीयायाः pānīyāyāḥ |
पानीयाभ्याम् pānīyābhyām |
पानीयाभ्यः pānīyābhyaḥ |
| 属格 | पानीयायाः pānīyāyāḥ |
पानीययोः pānīyayoḥ |
पानीयानाम् pānīyānām |
| 方位格 | पानीयायाम् pānīyāyām |
पानीययोः pānīyayoḥ |
पानीयासु pānīyāsu |
| 备注 |
| ||
派生语汇
参考资料
- Monier Williams (1899), “पानीय”, A Sanskrit–English Dictionary, […], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页613/2
